Abhidhammapiµake


Samuccayaparicchedavannana



Yüklə 0,86 Mb.
səhifə8/10
tarix30.10.2018
ölçüsü0,86 Mb.
#75983
1   2   3   4   5   6   7   8   9   10

7. Samuccayaparicchedavannana

1. Salakkhana cintanadisalakkhana cittacetasikanipphannarupanibbanavasena dvasattatipabheda vatthudhamma sabhavadhamma vutta, idani tesam yathayogam sabhavadhammanam ekekasamuccayavasena yoganurupato akusalasavgahadibhedam samuccayam rasim pavakkhamiti yojana.

2. Akusalanameva sabhagadhammavasena savgaho akusalasavgaho. Kusaladivasena missakanam savgaho missakasavgaho, saccabhisambodhisavkhatassa ariyamaggassa pakkhe bhavanam bodhipakkhiyanam dhammanam satipatthanadibhedanam sabhagavatthuvasena savgaho bodhipakkhiyasavgaho. Khandhadivasena sabbesam savgaho sabbasavgaho.


Akusalasavgahavannana

3. Pubbakotiya (Abv.CS:pg.218) apabbayanato ciraparivasiyatthena, vanato va vissandamanayusa viya cakkhadito visayesu vissandanato asava. Atha va bhavato abhavaggam dhammato agotrabhum savanti pavattantiti asava. Avadhi-attho cettha a-karo, avadhi ca mariyadabhividhivasena duvidho. Tattha “apataliputtam vuttho devo”tyadisu viya kiriyam bahi katva pavatto mariyado. “Abhavaggam saddo abbhuggato”tyadisu viya kiriyam byapetva pavatto abhividhi. Idha pana abhividhimhi datthabbo. Tatha hete nibbattitthanabhute ca bhavagge, gotrabhumhi ca arammanabhute pavattanti. Vijjamanesu ca abbesu abhavaggam, agotrabhubca savantesu manadisu attattaniyaggahanavasena abhibyapanato madakaranatthena asavasadisataya ca eteyeva asavabhavena nirulhati datthabbam. Kamoyeva asavo kamasavo, kamarago. Ruparupabhavesu chandarago bhavasavo. Jhananikantisassataditthisahagato ca rago ettheva savgayhati. Tattha pathamo upapattibhavesu rago, dutiyo kammabhave, tatiyo bhavaditthisahagato. Dvasatthividha ditthi ditthasavo. Dukkhadisu catusu saccesu, pubbante, aparante, pubbaparante, paticcasamuppadesu cati atthasu thanesu abbanam avijjasavo.

4. Ottharitva haranato, ohananato va hettha katva hananato osidapanato “ogho”ti vuccati jalappavaho, ete ca satte ottharitva hananta vattasmim satte osidapenta viya hontiti oghasadisataya ogha (Abv.CS:pg.219) asavayeva panettha yathavuttatthena “ogha”ti ca vuccanti.

5. Vattasmim, bhavayantake va satte kammavipakena bhavantaradihi, dukkhena va satte yojentiti yoga, hettha vuttadhammava.

6. Namakayena rupakayam, paccuppannakayena va anagatakayam ganthenti duppamubcam vethentiti kayagantha. Gosiladina silena, vatena, tadubhayena ca suddhiti evam parato asabhavato amasanam paramaso. “Idameva saccam, moghamabban”ti abhinivisanam dalhaggaho idam saccabhiniveso.

7. Mandukam pannago viya bhusam dalham arammanam adiyantiti upadanani. Kamoyeva upadanam, kame upadiyatiti va kamupadanam. “Imina me silavatadina samsarasuddhi”ti evam silavatadinam gahanam silabbatupadanam. Vadanti etenati vado, khandhehi byatirittabyatirittavasena visati parikappitassa attano vado attavado. Soyeva upadananti attavadupadanam.

8. Jhanadivasena uppajjanakakusalacittam nisedhenti tatha tassa uppajjitum na dentiti nivaranani, pabbacakkhuno va avaranatthena nivarana. Pabcasu kamagunesu adhimattaragasavkhato kamoyeva chandanatthena chando cati kamacchando. Soyeva nivarananti kamacchandanivaranam. Byapajjati vinassati etena cittanti byapado, “anattham me acari”tyadinayappavattanavavidha-aghatavatthupadatthanataya navavidho, atthanakopena saha dasavidho va doso, soyeva (Abv.CS:pg.220) nivarananti byapadanivaranam. Thinamiddhameva nivaranam thinamiddhanivaranam. Tatha uddhaccakukkuccanivaranam. Kasma panete bhinnadhamma dve dve ekanivaranabhavena vuttati? Kiccaharapatipakkhanam samanabhavato. Thinamiddhanabhi cittuppadassa layapadanakiccam samanam, uddhaccakukkuccanam avupasantabhavakaranam. Tatha purimanam dvinnam tandivijambhita aharo, hetutyattho, pacchimanam batibyasanadivitakkanam. Purimanabca dvinnam viriyam patipakkhabhutam, pacchimanam samathoti, tenahu porana–

“Kiccaharavipakkhanam, ekatta ekamettha hi;

Katamuddhaccakukkuccam, thinamiddhabca tadina.

“Linatasantata kiccam, tandi bativitakkanam;

Hetu viriyasamatha, ime tesam virodhino”ti.

9. Appahinatthena anu anu santane sentiti anusaya, anurupam karanam labhitva uppajjantityattho. Appahina hi kilesa karanalabhe sati upajjanaraha santane anu anu sayita viya hontiti tadavattha “anusaya”ti vuccanti. Te pana nippariyayato anagata kilesa, atitapaccuppannapi tamsabhavatta tatha vuccanti. Na hi kalabhedena dhammanam sabhavabhedo atthi, yadi appahinatthena anusaya, nanu sabbepi kilesa appahina anusaya bhaveyyunti? Na mayam appahinatamattena “anusaya”ti vadama, atha kho appahinatthena thamagata kilesa anusayati. Thamagamanabca anabbasadharano kamaragadinameva aveniko sabhavoti alam vivadena. Kamaragoyeva anusayo kamaraganusayo.

10. Samyojenti bandhantiti samyojanani.

12. Cittam (Abv.CS:pg.221) kilissati upatappati, badhiyati va etehiti kilesa.

13. Kamabhavanamenati kamabhavasavkhatanam arammananam namena. Tathapavattanti silabbatadinam parato amasanadivasena pavattam.

14. Asava ca ogha ca yoga ca gantha ca vatthuto dhammato vuttanayena tayo. Tatha upadana duve vutta tanhaditthivasena. Nivarana attha siyum thinamiddha-uddhaccakukkuccanam visum gahanato. Anusaya chaleva honti kamaragabhavaraganusayanam tanhasabhavena ekato gahitatta. Nava samyojana mata ubhayattha vuttanam tanhasabhavanam, ditthisabhavanabca ekekam savgahitatta. Kilesa pana suttantavasena, Abhidhammavasenapi dasa. Iti evam papanam akusalanam savgaho navadha vutto. Ettha ca–

Navatthasavgaha lobha-ditthiyo sattasavgaha.

Avijja patigho pabca-savgaho catusavgaha.

Kavkha tisavgaha manuddhacca thinam dvisavgaham.

Kukkuccamiddhahirika-nottappissa niguhana.

Ekasavgahita papa, iccevam navasavgaha.

Akusalasavgahavannana nitthita.



Missakasavgahavannana

15. Hetusu vattabbam hettha vuttameva.

16. Arammanam upagantva cintanasavkhatena upanijjhayanatthena yatharaham paccanikadhammajhapanatthena ca jhanani ca tani avgani ca samuditanam (Abv.CS:pg.222) avayavabhavena avgiyanti bayantiti jhanavgani. Avayavavinimuttassa ca samudayassa abhavepi senavgarathavgadayo viya visum visum avgabhavena vuccanti ekato hutva jhanabhavena. Domanassabcettha akusalajhanavgam, sesani kusalakusalabyakatajhanavgani.

17. Sugatiduggatinam, nibbanassa ca abhimukham papanato magga, tesam pathabhutani avgani, maggassa va atthavgikassa avgani maggavgani. Samma aviparitato passatiti sammaditthi. Sa pana “atthi dinnan”tyadivasena dasavidha, paribbadikiccavasena catubbidha va. Samma savkappenti etenati sammasavkappo. So nekkhammasavkappa-abyapadasavkappa-avihimsasavkappavasena tividho. Sammavacadayo hettha vibhavitava. Samma vayamanti etenati sammavayamo. Samma saranti etayati sammasati. Imesam pana bhedam upari vakkhati. Samma samabca adhiyati etena cittanti sammasamadhi, pathamajjhanadivasena pabcavidha ekaggata. Micchaditthi-adayo duggatimaggatta maggavgani.

18. Dassanadisu cakkhuvibbanadihi, yebhuyyena tamsahitasantanappavattiyam livgadihi, jivane jivantehi kammajarupasampayuttadhammehi, manane janane sampayuttadhammehi, sukhitadibhave sukhitadihi sahajatehi, saddahanadisu saddahanadivasappavattehi teheva, “anabbatam bassami”ti pavattiyam tathapavattehi sahajatehi, ajanane abbabhavibhave ca ajananadivasappavattehi sahajatehi attanam anuvattapenta dhamma issaratthena indriyani namati aha “cakkhundriyan”tyadi. Atthakathayam (vibha attha.219 visuddhi.2.525) pana aparepi indalivgatthadayo indriyattha vutta. Jivitindriyanti ruparupavasena duvidham jivitindriyam. “Anamatagge samsare anabbatam (Abv.CS:pg.223) amatam padam, catusaccadhammameva va bassami”ti evamajjhasayena patipannassa indriyam anabbatabbassamitindriyam. Ajanati pathamamaggena ditthamariyadam anatikkamitva janati indriyabcati abbindriyam. Abbatavino cattari saccani pativijjhitva thitassa arahato indriyam abbatavindriyam. Dhammasarupavibhavanatthabcettha pabbindriyaggahanam, puggalajjhasayakiccavisesavibhavanattham anabbatabbassamitindriyadinam gahanam.

Ettha ca sattapabbattiya visesanissayatta ajjhattikayatanani adito vuttani, manindriyam pana ajjhattikayatanabhavasamabbena ettheva vattabbampi arupindriyehi saha ekato dassanattham jivitindriyanantaram vuttam, sayam pabbatti imesam vasena “itthi puriso”ti vibhagam gacchatiti dassanattham tadanantaram bhavadvayam, tayime upadinnadhamma imassa vasena titthantiti dassanattham tato param jivitindriyam, sattasabbito dhammapubjo pabandhavasena pavattamano imahi vedanahi samkilissatiti dassanattham tato vedanapabcakam, tahi pana visuddhikamanam vodanasambharadassanattham tato saddhadipabcakam, sambhutavodanasambhara ca imehi visujjhantiti visuddhippatta, nitthitakicca ca hontiti dassanattham ante tini vuttani. Ettavata adhippetatthasiddhiti abbesam aggahananti idametesam anukkamena desanaya karananti alamatippapabcena.

19. Asaddhiyakosajjapamada-uddhacca-avijja-ahirika-anottappasavkhatehi patipakkhadhammehi akampiyatthena, sampayuttadhammesu thirabhavena ca saddhadini satta balani, ahirikanottappadvayam pana sampayuttadhammesu thirabhaveneva.

20. Attadhinappavattinam patibhuta dhamma adhipati. “Chandavato kimnama na sijjhati”tyadikam hi pubbabhisavkharupanissayam labhitva (Abv.CS:pg.224) uppajjamane citte chandadayo dhurabhuta sayam sampayuttadhamme sadhayamana hutva pavattanti, te ca tesam vasena pavattanti, tena te attadhinanam patibhavena pavattanti. Abbesam adhipatidhammanam adhipatibhavanivaranavasena issariyam adhipatita. Santesupi indriyantaresu kevalam dassanadisu cakkhuvibbanadihi anuvattapanamattam indriyatati ayam adhipati-indriyanam viseso.

21. Ojatthamakarupadayo aharantiti ahara. Kabalikaraharo hi ojatthamakarupam aharati, phassaharo tisso vedana, manosabcetanaharasavkhatam kusalakusalakammam tisu bhavesu patisandhim. Vibbanaharasavkhatam patisandhivibbanam sahajatanamarupe-aharati, kibcapi sakasakapaccayuppanne aharanta abbepi atthi. Ajjhattikasantatiya pana visesapaccayatta imeyeva cattaro “ahara”ti vutta.

Kabalikaraharabhakkhanabhi sattanam rupakayassa kabalikaraharo visesapaccayo kammadijanitassapi tassa kabalikaraharupatthambhabaleneva dasavassadippavattisambhavato. Tatha hesa “dhati viya kumarassa, upatthambhanakayantam viya gehassa”ti vutto. Phassopi sukhadivatthubhutam arammanam phusantoyeva sukhadivedanapavattanena sattanam thitiya paccayo hoti. Manosabcetana kusalakusalakammavasena ayuhamanayeva bhavamulanipphadanato sattanam thitiya paccayo hoti. Vibbanam vijanantameva namarupappavattanena sattanam thitiya paccayo hotiti evameteyeva ajjhattasantanassa visesapaccayatta “ahara”ti vutta, phassadinam dutiyadibhavo desanakkamato, na uppattikkamato.

26. Pabcavibbananam (Abv.CS:pg.225) vitakkavirahena arammanesu abhinipatamattatta tesu vijjamananipi upekkhasukhadukkhani upanijjhanakarassa abhavato jhanavgabhavena na uddhatani. “Vitakkapacchimakam hi jhanavgan”ti vuttam. Dvipabcavibbanamanodhatuttikasantiranattikavasena solasacittesu viriyabhavato tattha vijjamanopi samadhi balabhavam na gacchati. “Viriyapacchimakam balan”ti hi vuttam. Tatha attharasahetukesu hetuvirahato maggavgani na labbhanti. “Hetupacchimakam maggavgan”ti (dha.sa attha.438) hi vuttanti imamattham manasi nidhayaha “dvipabcavibbanesutyadi. Jhanavgani na labbhantiti sambandho.

27. Adhimokkhavirahato vicikicchacitte ekaggata cittatthitimattam, na pana micchasamadhisamadhindriyasamadhibalavoharam gacchatiti aha “tatha vicikicchacitte”tyadi.

28. Dvihetukatihetukaggahanena ekahetukesu adhipatinam abhavam dasseti. Javanesvevati avadharanam lokiyavipakesu adhipatinam asambhavadassanattham. Na hi te chandadini purakkhatva pavattanti. Vimamsadhipatino dvihetukajavanesu asambhavato cittabhisavkharupanissayassa ca sambhavanurupato labbhamanatam sandhayaha “yathasambhavan”ti. Ekova labbhati, itaratha adhipatibhavayogato, teneva hi Bhagavata “hetu hetusampayuttakanam dhammanam hetupaccayena paccayo”tyadina (pattha.1.1.1) hetupaccayaniddese viya “adhipati adhipatisampayuttakanan”tyadina avatva “chandadhipati chandasampayuttakanan”tyadina (pattha.1.1.3) ekekadhipativaseneva adhipatipaccayo uddhato.

29. Vatthuto (Abv.CS:pg.226) dhammavasena hetudhamma cha, jhanavgani pabca somanassadomanassupekkhanam vedanavasena ekato gahitatta, maggavga nava micchasavkappavayamasamadhinam vitakkaviriyacittekaggatasabhavena sammasavkappadihi ekato gahitatta. Indriyadhamma solasa pabcannam vedanindriyanam vedanasamabbena, tinnam lokuttarindriyanam pabbindriyassa ca banasamabbena ekato gahitatta, ruparupajivitindriyanabca visum gahitatta, baladhamma pana yathavuttanayeneva nava irita, adhipatidhamma cattaro vutta, ahara tatha cattaro vuttati kusaladihi tihi samakinno tatoyeva missakasavgaho evamnamako savgaho sattadha vutto. Ettha ca–

Pabcasavgahita pabba, vayamekaggata pana;

Catusavgahita cittam, sati ceva tisavgaha.

Savkappo vedana saddha, dukasavgahita mata;

Ekekasavgaha sesa, atthavisati bhasita.

Missakasavgahavannana nitthita.

Bodhipakkhiyasavgahavannana

30. Patthatiti patthanam, asubhaggahanadivasena anupavisitva kayadi-arammane pavattatityattho, satiyeva patthanam satipatthanam. Tam pana kayavedanacittadhammesu asubhadukkhaniccanattakaraggahanavasena, subhasukhanicca-attasabbavipallasappahanavasena ca catubbidhanti vuttam “cattaro satipatthanati. Kucchitanam kesadinam ayoti kayo, sariram, assasapassasanam va samuho kayo (Abv.CS:pg.227) tassa anupassana parikammavasena, vipassanavasena ca saranam kayanupassana. Dukkhadukkhaviparinamadukkhasavkharadukkhabhutanam vedananam vasena anupassana vedananupassana. Tatha saragamahaggatadivasena sampayogabhumibhedena bhinnasseva cittassa anupassana cittanupassana. Sabbasavkharanam dhammanam bhinnalakkhananameva anupassana dhammanupassana.

31. Samma padahanti etenati sammappadhanam, vayamo. So ca kiccabhedena catubbidhoti aha “cattaro sammappadhanatyadi. Asubhamanasikarakammatthananuyubjanadivasena vayamanam vayamo. Bhiyyobhavayati abhivuddhiya.

32. Ijjhati adhitthanadikam etayahi iddhi, iddhividhabanam iddhiya pado iddhipado, chandoyeva iddhipado chandiddhipado.

35. Bujjhatiti bodhi, araddhavipassakato patthaya yogavacaro. Yaya va so sati-adikaya dhammasamaggiya bujjhati saccani pativijjhati, kilesaniddato va vutthati, kilesasavkocabhavato va maggaphalappattiya vikasati, sa dhammasamaggi bodhi, tassa bodhissa, tassa va bodhiya avgabhuta karanabhutati bojjhavga, te pana dhammavasena sattavidhati aha “satisambojjhavgo”tyadi. Satiyeva sundaro bojjhavgo, sundarassa va bodhissa, sundaraya va bodhiya avgoti satisambojjhavgo. Dhamme vicinati upaparikkhatiti dhammavicayo, vipassanapabba. Upekkhati idha tatramajjhattupekkha.

40. “Sattadha (Abv.CS:pg.228) tattha savgaho”ti vatvana puna tam dassetum “savkappapassaddhi catyadi vuttam. Tattha viriyam navatthanam sammappadhanacatukkaviriyiddhipadaviriyindriyaviriyabalasambojjhavgasammavayamavasena navakiccatta, sati atthatthana satipatthanacatukkasatindriyasatibalasatisambojjhavgasammasativasena atthakiccatta. Samadhi catutthano samadhindriyasamadhibalasamadhisambojjhavgasammasamadhivasena catukiccatta, pabba pabcatthana vimamsiddhipadapabbindriyapabbabaladhammavicayasambojjhavgasammaditthivasena pabcakiccatta, saddha dvitthana saddhindriyasaddhabalavasena dvikiccatta. Eso uttamanam bodhipakkhiyabhavena visitthanam sattatimsa dhammanam pavaro uttamo vibhago.

41. Lokuttare atthavidhepi sabbe sattatimsa dhamma honti, savkappapitiyo na va honti, dutiyajjhanike savkappassa, catutthapabcamajjhanike pitiya ca asambhavato na honti va, lokiyepi citte silavisuddhadi chabbisuddhipavattiyam yathayogam tamtamkiccassa anurupavasena keci katthaci visum visum honti, katthaci na va honti.

Bodhipakkhiyasavgahavannana nitthita.



Sabbasavgahavannana

42. Atitanagatapaccuppannadibhedabhinna te te sabhagadhamma ekajjham rasatthena khandha. Tenaha Bhagava– “tadekajjham abhisamyuhitva abhisavkhipitva ayam vuccati rupakkhandho”tyadi (vibha.2), te panete khandha bhajanabhojanabyabjanabhattakarakabhubjakavikappavasena pabceva vuttati aha “rupakkhandho”tyadi (Abv.CS:pg.229) Rupabhi vedananissayatta bhajanatthaniyam, vedana bhubjitabbatta bhojanatthaniya, sabba vedanassadalabhahetutta byabjanatthaniya, savkhara abhisavkharanato bhattakarakatthaniya, vibbanam upabhubjakatta bhubjakatthaniyam. Ettavata ca adhippetatthasiddhiti pabceva vutta. Desanakkamepi idameva karanam yattha bhubjati, yabca bhubjati, yena ca bhubjati, yo ca bhojako, yo ca bhubjita, tesam anukkamena dassetukamatta.

43. Upadananam gocara khandha upadanakkhandha, te pana upadanavisayabhavena gahita rupadayo pabcevati vuttam “rupupadanakkhandho”tyadi. Sabbasabhagadhammasavgahattham hi sasava, anasavapi dhamma avisesato “pabcakkhandha”ti desita. Vipassanabhumisandassanattham pana sasavava “upadanakkhandha”ti. Yatha panettha vedanadayo sasava, anasava ca, na evam rupam, ekantakamavacaratta. Sabhagarasivasena pana tam khandhesu desitam, upadaniyabhavena, pana rasivasena ca upadanakkhandhesuti datthabbam.

44. Ayatanti ettha tamtamdvararammana cittacetasika tena tena kiccena ghattenti vayamanti, ayabhute va te dhamme etani tanonti vittharenti, ayatam va samsaradukkham nayanti pavattenti, cakkhuvibbanadinam karanabhutaniti va ayatanani. Apica loke nivasa-akarasamosaranasabjatitthanam “ayatanan”ti vuccati, tasma etepi tamtamdvarikanam, tamtadarammananabca cakkhuvibbanadinam nivasatthanataya, tesameva akinnabhavena pavattanam akaratthanataya, dvararammanato samosarantanam samosaranatthanataya, tattheva uppajjantanam sabjatitthanataya ca ayatanani. Tani pana dvarabhutani ajjhattikayatanani (Abv.CS:pg.230) cha, arammanabhutani ca bahirayatanani chati dvadasavidhaniti aha “cakkhayatanan”tyadi. Cakkhu ca tam ayatanabcati cakkhayatanam. Evam sesesupi.

Ettha ajjhattikayatanesu sanidassanasappatigharammanatta cakkhayatanam vibhutanti tam pathamam vuttam, tadanantaram anidassanasappatigharammanani itarani, tatthapi asampattaggahakasamabbena cakkhayatananantaram sotayatanam vuttam, itaresu sighataram arammanaggahanasamatthatta ghanayatanam pathamam vuttam. Purato thapitamattassa hi bhojanadikassa gandho vatanusarena ghane patihabbati, tadanantaram pana padesavuttisamabbena jivhayatanam vuttam, tato sabbatthanikam kayayatanam, tato pabcannampi gocaraggahanasamattham manayatanam, yathavuttanam pana anukkamena tesam tesam arammanani rupayatanadini vuttani.

45. Attano sabhavam dharentiti dhatuyo. Atha va yathasambhavam anekappakaram samsaradukkham vidahanti, bharaharehi viya ca bharo sattehi dhiyanti dhariyanti, avasavattanato dukkhavidhanamattameva ceta, sattehi ca samsaradukkham anuvidhiyati etahi, tathavihitabca etasveva miyati thapiyati, rasasonitadisariravayavadhatuyo viya, haritalamanosiladiselavayavadhatuyo viya ca beyyavayavabhuta cati dhatuyo. Yathahu–

“Vidahati vidhanabca, dhiyate ca vidhiyate;

Etaya dhiyate ettha, iti va dhatusammata;

Sariraselavayava-dhatuyo viya dhatuyo”ti.

Ta pana manayatanam sattavibbanadhatuvasena sattadha bhinditva avasesehi ekadasayatanehi saha attharasadhatu (Abv.CS:pg.231) vuttati aha “cakkhudhatutyadi. Kamakaranam vuttanayena datthabbam.

46. Ariyakaratta ariyani, tacchabhavato saccaniti ariyasaccani. Imani hi cattaro patipannake, cattaro phalattheti attha-ariyapuggale sadhenti asati saccappativedhe tesam ariyabhavanupagamanato, sati ca tasmim ekantena tabbhavupagamanato ca. Dukkhasamudayanirodhamagganameva pana yathakkamam badhakattam pabhavattam nissaranattam niyyanikattam, nabbesam, badhakadibhavoyeva ca dukkhadinam, na abadhakadibhavo, tasma abbatthabhavatatthabyapitasavkhatena lakkhanena etani tacchani. Tenahu porana–

“Bodhanurupam cattaro, chindante caturo male;

Khinadose ca cattaro, sadhentariyapuggale.

“Abbattha badhakattadi, na hi etehi labbhati;

Nabadhakattametesam, tacchanetanivetato”ti.

Ariyanam va saccani tehi pativijjhitabbatta, ariyassa va sammasambuddhassa saccani tena desitattati ariyasaccani. Tani pana samkilitthasamkilitthaphalahetuvasena catubbidhaniti aha “cattari ariyasaccanityadi. Tattha kucchitatta, tucchatta ca dukkham. Kammadipaccayasannitthane dukkhuppattinimittataya samudayo samudeti etasma dukkhanti katva, dukkhassa samudayo dukkhasamudayo. Dukkhassa anuppadanirodho ettha, etenati va dukkhanirodho. Dukkhanirodham gacchati, patipajjanti ca tam etayati dukkhanirodhagaminipatipada.

47. Cetasikanam, solasasukhumarupanam, nibbanassa ca vasena ekunasattati dhamma ayatanesu dhammayatanam, dhatusu dhammadhatuti ca savkham gacchanti.

49. Sesa (Abv.CS:pg.232) cetasikati vedanasabbahi sesa pabbasa cetasika. Kasma pana vedanasabba visum katati? Vattadhammesu assadatadupakaranabhavato. Tebhumakadhammesu hi assadavasappavatta vedana, asubhe subhadisabbavipallasavasena ca tassa tadakarappavattiti tadupakaranabhuta sabba, tasma samsarassa padhanahetutaya eta vinibhujjitva desitati. Vuttabhetam acariyena–

“Vattadhammesu assadam, tadassadupasevanam;

Vinibhujja nidassetum, khandhadvayamudahatan”ti. (nama.pari.649).

50. Nanu ca ayatanadhatusu nibbanam savgahitam, khandhesu kasma na savgahitanti aha “bhedabhavenatyadi. Atitadibhedabhinnanabhi rasatthena khandhavoharoti nibbanam bhedabhavato khandhasavgahato nissatam, vinimuttantyattho.

51. Channam dvaranam, channam arammananabca bhedena ayatanani dvadasa bhavanti, channam dvaranam channam arammananam tadubhayam nissaya uppannanam tattakanameva vibbananam pariyayena kamena dhatuyo attharasa bhavanti.

52. Tisso bhumiyo imassati tibhumam, tibhumamyeva tebhumakam. Vattati ettha kammam, tabbipako cati vattam. Tanhati kamatanhadivasena tividha, puna chalarammanavasena attharasavidha, atitanagatapaccuppannavasena catupabbasavidha, ajjhattikabahiravasena atthasatappabheda tanha. Kasma pana abbesupi dukkhahetusu santesu tanhayeva samudayoti vuttati? Padhanakaranatta. Kammavicittatahetubhavena, hi kammasahayabhavupagamanena ca dukkhavicittatakaranatta tanha dukkhassa visesakarananti (Abv.CS:pg.233) Maggo dukkhanirodhagaminipatipadanamena vutto maggo lokuttaro matoti maggoti puna maggaggahanam yojetabbam.

53. Maggayutta atthavgikavinimutta sesa maggasampayutta phassadayo phalabceva sasampayuttanti ete catuhi saccehi vinissata viniggata nippariyayato, pariyayato pana abbatavindriyaniddesepi “maggavgam maggapariyapannan”ti (dha.sa.555) vuttatta phaladhammesu sammaditthadinam maggasacce, itaresabca maggaphalasampayuttanam savkharadukkhasamabbena dukkhasacce savgaho sakka katum. Evabhi sati saccadesanayapi sabbasavgahikata upapanna hoti. Kasma panete khandhadayo bahu dhamma vuttati? Bhagavatapi tatheva desitatta. Bhagavatapi kasma tatha desitati? Tividhasattanuggahassa adhippetatta. Namarupatadubhayasammulhavasena hi tikkhanabhitikkhamudindriyavasena, savkhittamajjhimavitthararucivasena ca tividha satta. Tesu namasammulhanam khandhaggahanam namassa tattha catudha vibhattatta, rupasammulhanam ayatanaggahanam rupassa tattha addhekadasadha vibhattatta, ubhayamulhanam dhatuggahanam ubhayesampi tattha vittharato vibhattatta, tatha tikkhindriyanam, savkhittarucikanabca khandhaggahanantyadi yojetabbam. Tam panetam tividhampi pavattinivattitadubhayahetuvasena ditthameva upakaravaham. No abbathati saccaggahananti datthabbam.


Sabbasavgahavannana nitthita.
Iti Abhidhammatthavibhaviniya nama Abhidhammatthasavgahavannanaya

Samuccayaparicchedavannana nitthita.





Yüklə 0,86 Mb.

Dostları ilə paylaş:
1   2   3   4   5   6   7   8   9   10




Verilənlər bazası müəlliflik hüququ ilə müdafiə olunur ©www.genderi.org 2024
rəhbərliyinə müraciət

    Ana səhifə